Original

हृते धने ततः शर्म न लेभे धनदस्तथा ।आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम् ॥ १० ॥

Segmented

हृते धने ततः शर्म न लेभे धनदः तथा आपन्न-मन्युः संविग्नः सो ऽभ्यगात् सुर-सत्तमम्

Analysis

Word Lemma Parse
हृते हृ pos=va,g=n,c=7,n=s,f=part
धने धन pos=n,g=n,c=7,n=s
ततः ततस् pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
धनदः धनद pos=n,g=m,c=1,n=s
तथा तथा pos=i
आपन्न आपद् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
संविग्नः संविज् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
सुर सुर pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s