Original

युधिष्ठिर उवाच ।तिष्ठते मे सदा तात कौतूहलमिदं हृदि ।तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच तिष्ठते मे सदा तात कौतूहलम् इदम् हृदि तद् अहम् श्रोतुम् इच्छामि त्वत्तः कुरु-पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तिष्ठते स्था pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
सदा सदा pos=i
तात तात pos=n,g=m,c=8,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
पितामह पितामह pos=n,g=m,c=8,n=s