Original

भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् ।ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च ॥ ९ ॥

Segmented

भार्याम् पुत्रवतीम् वृद्धाम् लालिताम् पुत्र-वत्सलाम् ज्ञात्वा प्रजहि काले त्वम् पर-अर्थम् अनुदृश्य च

Analysis

Word Lemma Parse
भार्याम् भार्या pos=n,g=f,c=2,n=s
पुत्रवतीम् पुत्रवत् pos=a,g=f,c=2,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
लालिताम् लालय् pos=va,g=f,c=2,n=s,f=part
पुत्र पुत्र pos=n,comp=y
वत्सलाम् वत्सल pos=a,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
प्रजहि प्रहा pos=v,p=2,n=s,l=lot
काले काल pos=n,g=m,c=7,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुदृश्य अनुदृश् pos=vi
pos=i