Original

स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम ।सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥ ७ ॥

Segmented

स्नेह-जाम् इह ते पाशान् वक्ष्यामि शृणु तान् मे स कर्णकेन शिरसा शक्याः छेत्तुम् विजानता

Analysis

Word Lemma Parse
स्नेह स्नेह pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
पाशान् पाश pos=n,g=m,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
pos=i
कर्णकेन कर्णक pos=n,g=n,c=3,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
शक्याः शक्य pos=a,g=m,c=1,n=p
छेत्तुम् छिद् pos=vi
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part