Original

सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम् ।स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥ ६ ॥

Segmented

सक्त-बुद्धिः अशान्त-आत्मा न स शक्यः चिकित्सितुम् स्नेह-पाश-सितः मूढो न स मोक्षाय कल्पते

Analysis

Word Lemma Parse
सक्त सञ्ज् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अशान्त अशान्त pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
चिकित्सितुम् चिकित्स् pos=vi
स्नेह स्नेह pos=n,comp=y
पाश पाश pos=n,comp=y
सितः सा pos=va,g=m,c=1,n=s,f=part
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat