Original

तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः ।मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥ ४७ ॥

Segmented

तत् तस्य वचनम् श्रुत्वा सम्यक् स पृथिवीपतिः मोक्ष-जैः च गुणैः युक्तः पालयामास च प्रजाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्यक् सम्यक् pos=i
तद् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पालयामास पालय् pos=v,p=3,n=s,l=lit
pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p