Original

एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् ।गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥ ४६ ॥

Segmented

एतत् श्रुत्वा मम वचो भवान् चरतु मुक्त-वत् गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिः अविक्लवा

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मम मद् pos=n,g=,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
चरतु चर् pos=v,p=3,n=s,l=lot
मुक्त मुच् pos=va,comp=y,f=part
वत् वत् pos=i
गार्हस्थ्ये गार्हस्थ्य pos=n,g=n,c=7,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अविक्लवा अविक्लव pos=a,g=f,c=1,n=s