Original

शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः ।असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥ ४५ ॥

Segmented

शास्त्रतः लोकात् च यो बुद्धः सर्वम् पश्यति मानवः असारम् इव मानुष्यम् सर्वथा मुक्त एव सः

Analysis

Word Lemma Parse
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
बुद्धः बुध् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
असारम् असार pos=a,g=n,c=2,n=s
इव इव pos=i
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
सर्वथा सर्वथा pos=i
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s