Original

अपत्यानां च वैगुण्यं जनं विगुणमेव च ।पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥ ४४ ॥

Segmented

अपत्यानाम् च वैगुण्यम् जनम् विगुणम् एव च पश्यन् भूयिष्ठशो लोके को मोक्षम् न अभिपूजयेत्

Analysis

Word Lemma Parse
अपत्यानाम् अपत्य pos=n,g=n,c=6,n=p
pos=i
वैगुण्यम् वैगुण्य pos=n,g=n,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
विगुणम् विगुण pos=a,g=m,c=2,n=s
एव एव pos=i
pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
भूयिष्ठशो भूयिष्ठशस् pos=i
लोके लोक pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
pos=i
अभिपूजयेत् अभिपूजय् pos=v,p=3,n=s,l=vidhilin