Original

प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः ।ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥ ४२ ॥

Segmented

प्रभावैः अन्विताः तैः तैः पार्थिव-इन्द्राः सहस्रशः ये गताः पृथिवीम् त्यक्त्वा इति ज्ञात्वा विमुच्यते

Analysis

Word Lemma Parse
प्रभावैः प्रभाव pos=n,g=m,c=3,n=p
अन्विताः अन्वित pos=a,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
पार्थिव पार्थिव pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
ये यद् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat