Original

गतानृषींस्तथा देवानसुरांश्च तथा गतान् ।लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥ ४१ ॥

Segmented

गतान् ऋषीन् तथा देवान् असुरान् च तथा गतान् लोकाद् अस्मात् परम् लोकम् यः पश्यति स मुच्यते

Analysis

Word Lemma Parse
गतान् गम् pos=va,g=m,c=2,n=p,f=part
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तथा तथा pos=i
देवान् देव pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
गतान् गम् pos=va,g=m,c=2,n=p,f=part
लोकाद् लोक pos=n,g=m,c=5,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
परम् पर pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat