Original

पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा ।बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥ ४० ॥

Segmented

पुंस्त्व-उपघातम् कालेन दर्शन-उपरमम् तथा बाधिर्यम् प्राण-मन्द-त्वम् यः पश्यति स मुच्यते

Analysis

Word Lemma Parse
पुंस्त्व पुंस्त्व pos=n,comp=y
उपघातम् उपघात pos=n,g=m,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
दर्शन दर्शन pos=n,comp=y
उपरमम् उपरम pos=n,g=m,c=2,n=s
तथा तथा pos=i
बाधिर्यम् बाधिर्य pos=n,g=n,c=2,n=s
प्राण प्राण pos=n,comp=y
मन्द मन्द pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat