Original

भीष्म उवाच ।एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः ।विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥ ४ ॥

Segmented

भीष्म उवाच एवम् उक्तवान् तदा तार्क्ष्यः सर्व-शास्त्र-विशारदः विबुध्य संपदम् च अग्र्याम् सद् वाक्यम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
विबुध्य विबुध् pos=vi
संपदम् सम्पद् pos=n,g=f,c=2,n=s
pos=i
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
सद् सत् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan