Original

वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च ।कुब्जभावं च जरया यः पश्यति स मुच्यते ॥ ३९ ॥

Segmented

वली-पलित-संयोगम् कार्श्यम् वैवर्ण्यम् एव च कुब्ज-भावम् च जरया यः पश्यति स मुच्यते

Analysis

Word Lemma Parse
वली वली pos=n,comp=y
पलित पलित pos=n,comp=y
संयोगम् संयोग pos=n,g=m,c=2,n=s
कार्श्यम् कार्श्य pos=n,g=n,c=2,n=s
वैवर्ण्यम् वैवर्ण्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
कुब्ज कुब्ज pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
pos=i
जरया जरा pos=n,g=f,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat