Original

रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा ।शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते ॥ ३८ ॥

Segmented

रक्त-मूत्र-पुरीषानाम् दोषाणाम् संचयम् तथा शरीरम् दोष-बहुलम् दृष्ट्वा च इदम् विमुच्यते

Analysis

Word Lemma Parse
रक्त रक्त pos=n,comp=y
मूत्र मूत्र pos=n,comp=y
पुरीषानाम् पुरीष pos=n,g=n,c=6,n=p
दोषाणाम् दोष pos=n,g=m,c=6,n=p
संचयम् संचय pos=n,g=m,c=2,n=s
तथा तथा pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
दोष दोष pos=n,comp=y
बहुलम् बहुल pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat