Original

सुखदुःखे समे यस्य लाभालाभौ जयाजयौ ।इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥ ३७ ॥

Segmented

सुख-दुःखे समे यस्य लाभ-अलाभौ जय-अजयौ इच्छा-द्वेषौ भय-उद्वेगौ सर्वथा मुक्त एव सः

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
समे सम pos=n,g=n,c=1,n=d
यस्य यद् pos=n,g=m,c=6,n=s
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
जय जय pos=n,comp=y
अजयौ अजय pos=n,g=m,c=1,n=d
इच्छा इच्छा pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=1,n=d
भय भय pos=n,comp=y
उद्वेगौ उद्वेग pos=n,g=m,c=1,n=d
सर्वथा सर्वथा pos=i
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s