Original

पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति ।तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥ ३६ ॥

Segmented

पञ्चभूत-समुद्भूतम् लोकम् यः च अनुपश्यति तथा च वर्तते दृष्ट्वा लोके अस्मिन् मुक्तः एव सः

Analysis

Word Lemma Parse
पञ्चभूत पञ्चभूत pos=n,comp=y
समुद्भूतम् समुद्भू pos=va,g=m,c=2,n=s,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
दृष्ट्वा दृश् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s