Original

क्षौमं च कुशचीरं च कौशेयं वल्कलानि च ।आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥ ३५ ॥

Segmented

क्षौमम् च कुश-चीरम् च कौशेयम् वल्कलानि च आविकम् चर्म च समम् यस्य स्यात् मुक्तः एव सः

Analysis

Word Lemma Parse
क्षौमम् क्षौम pos=n,g=n,c=1,n=s
pos=i
कुश कुश pos=n,comp=y
चीरम् चीर pos=n,g=n,c=1,n=s
pos=i
कौशेयम् कौशेय pos=n,g=n,c=1,n=s
वल्कलानि वल्कल pos=n,g=n,c=1,n=p
pos=i
आविकम् आविक pos=a,g=n,c=1,n=s
चर्म चर्मन् pos=n,g=n,c=1,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s