Original

पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः ।शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ॥ ३४ ॥

Segmented

पर्यङ्क-शय्या भूमिः च समाने यस्य देहिनः शालयः च कदन्नम् च यस्य स्यात् मुक्तः एव सः

Analysis

Word Lemma Parse
पर्यङ्क पर्यङ्क pos=n,comp=y
शय्या शय्या pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
समाने समान pos=a,g=f,c=1,n=d
यस्य यद् pos=n,g=m,c=6,n=s
देहिनः देहिन् pos=n,g=m,c=6,n=s
शालयः शालि pos=n,g=m,c=1,n=p
pos=i
कदन्नम् कदन्न pos=n,g=n,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s