Original

अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति ।न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥ ३३ ॥

Segmented

अग्नीषोमौ इदम् सर्वम् इति यः च अनुपश्यति न च संस्पृश्यते भावैः अद्भुतैः मुक्त एव सः

Analysis

Word Lemma Parse
अग्नीषोमौ अग्नीषोम pos=n,g=m,c=1,n=d
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
pos=i
pos=i
संस्पृश्यते संस्पृश् pos=v,p=3,n=s,l=lat
भावैः भाव pos=n,g=m,c=3,n=p
अद्भुतैः अद्भुत pos=a,g=m,c=3,n=p
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s