Original

यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते ।यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः ॥ ३२ ॥

Segmented

यः पश्यति सुखी तुष्टो न पश्यन् च विहन्यते यः च अपि अल्पेन संतुष्टो लोके अस्मिन् मुक्तः एव सः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
सुखी सुखिन् pos=a,g=m,c=1,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
विहन्यते विहन् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
संतुष्टो संतुष् pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s