Original

मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम् ।अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥ ३१ ॥

Segmented

मृत्युना अभ्याहतम् लोकम् व्याधि च उपपीडितम् अवृत्ति-कर्शितम् च एव यः पश्यति स मुच्यते

Analysis

Word Lemma Parse
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
अभ्याहतम् अभ्याहन् pos=va,g=m,c=2,n=s,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
व्याधि व्याधि pos=n,g=m,c=3,n=p
pos=i
उपपीडितम् उपपीडय् pos=va,g=m,c=2,n=s,f=part
अवृत्ति अवृत्ति pos=n,comp=y
कर्शितम् कर्शय् pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat