Original

प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु ।प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते ॥ ३० ॥

Segmented

प्रस्थम् वाह-सहस्रेषु यात्रा-अर्थम् च एव कोटिषु प्रासादे मञ्चक-स्थानम् यः पश्यति स मुच्यते

Analysis

Word Lemma Parse
प्रस्थम् प्रस्थ pos=n,g=m,c=2,n=s
वाह वाह pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
यात्रा यात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कोटिषु कोटि pos=n,g=f,c=7,n=p
प्रासादे प्रासाद pos=n,g=m,c=7,n=s
मञ्चक मञ्चक pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat