Original

सगर उवाच ।किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते ।कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥ ३ ॥

Segmented

सगर उवाच किम् श्रेयः परमम् ब्रह्मन् कृत्वा इह सुखम् अश्नुते कथम् न शोचेत् न क्षुभ्येद् एतद् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
सगर सगर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
इह इह pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
pos=i
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
pos=i
क्षुभ्येद् क्षुभ् pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi