Original

आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः ।यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥ २८ ॥

Segmented

आत्म-भावम् तथा स्त्रीषु मुक्तम् एव पुनः पुनः यः पश्यति सदा युक्तो यथावत् मुक्तः एव सः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
तथा तथा pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
यथावत् यथावत् pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s