Original

दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा ।भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥ २७ ॥

Segmented

दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा भोक्तव्यम् इति यः खिन्नो दोष-बुद्धिः स उच्यते

Analysis

Word Lemma Parse
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
नाम नाम pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सदा सदा pos=i
सदा सदा pos=i
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
खिन्नो खिद् pos=va,g=m,c=1,n=s,f=part
दोष दोष pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat