Original

द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः ।न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥ २६ ॥

Segmented

द्यूते पाने तथा स्त्रीषु मृगयायाम् च यो नरः न प्रमाद्यति संमोहात् सततम् मुक्त एव सः

Analysis

Word Lemma Parse
द्यूते द्यूत pos=n,g=n,c=7,n=s
पाने पान pos=n,g=n,c=7,n=s
तथा तथा pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
मृगयायाम् मृगया pos=n,g=f,c=7,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
pos=i
प्रमाद्यति प्रमद् pos=v,p=3,n=s,l=lat
संमोहात् सम्मोह pos=n,g=m,c=5,n=s
सततम् सततम् pos=i
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s