Original

क्षुत्पिपासादयो भावा जिता यस्येह देहिनः ।क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः ॥ २५ ॥

Segmented

क्षुध्-पिपासा-आदयः भावा जिता यस्य इह देहिनः क्रोधो लोभः तथा मोहः सत्त्ववान् मुक्तः एव सः

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
भावा भाव pos=n,g=m,c=1,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
यस्य यद् pos=n,g=m,c=6,n=s
इह इह pos=i
देहिनः देहिन् pos=n,g=m,c=6,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
तथा तथा pos=i
मोहः मोह pos=n,g=m,c=1,n=s
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s