Original

मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः ।स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥ २३ ॥

Segmented

मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः स्व-कृतम् ननु बुद्ध्वा एवम् कर्तव्यम् हितम् आत्मनः

Analysis

Word Lemma Parse
मृते मृ pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
जीवे जीव pos=a,g=m,c=7,n=s
वा वा pos=i
यदि यदि pos=i
भोक्ष्यति भुज् pos=v,p=3,n=s,l=lrt
वै वै pos=i
जनः जन pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कृतम् कृत pos=n,g=n,c=2,n=s
ननु ननु pos=i
बुद्ध्वा बुध् pos=vi
एवम् एवम् pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हितम् हित pos=a,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s