Original

यदा मृतश्च स्वजनं न ज्ञास्यसि कथंचन ।सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ॥ २२ ॥

Segmented

यदा मृतः च स्व-जनम् न ज्ञास्यसि कथंचन सुखितम् दुःखितम् वा अपि ननु बोद्धव्यम् आत्मना

Analysis

Word Lemma Parse
यदा यदा pos=i
मृतः मृ pos=va,g=m,c=1,n=s,f=part
pos=i
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
pos=i
ज्ञास्यसि ज्ञा pos=v,p=2,n=s,l=lrt
कथंचन कथंचन pos=i
सुखितम् सुखित pos=a,g=m,c=2,n=s
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
ननु ननु pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
आत्मना आत्मन् pos=n,g=m,c=3,n=s