Original

स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः ।कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥ २० ॥

Segmented

स्व-जनम् हि यदा मृत्युः हन्ति एव तव पश्यतः कृते ऽपि यत्ने महति तत्र बोद्धव्यम् आत्मना

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
हि हि pos=i
यदा यदा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
कृते कृ pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
यत्ने यत्न pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
तत्र तत्र pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
आत्मना आत्मन् pos=n,g=m,c=3,n=s