Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥ २ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि इतिहासम् पुरातनम् अरिष्टनेमिना प्रोक्तम् सगराय अनुप्रछ्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
अरिष्टनेमिना अरिष्टनेमि pos=n,g=m,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=m,c=2,n=s,f=part
सगराय सगर pos=n,g=m,c=4,n=s
अनुप्रछ् अनुप्रछ् pos=va,g=m,c=4,n=s,f=part