Original

स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा ।को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः ॥ १९ ॥

Segmented

स्वयम् मृद्-पिण्ड-भूतस्य परतन्त्रस्य सर्वदा को हेतुः स्व-जनम् पोष्टुम् रक्षितुम् वा अदृढ-आत्मनः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
मृद् मृद् pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
परतन्त्रस्य परतन्त्र pos=a,g=m,c=6,n=s
सर्वदा सर्वदा pos=i
को pos=n,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
पोष्टुम् पुष् pos=vi
रक्षितुम् रक्ष् pos=vi
वा वा pos=i
अदृढ अदृढ pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=5,n=s