Original

धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् ।लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥ १८ ॥

Segmented

धात्रा विहित-भक्ष्यानि सर्व-भूतानि मेदिनीम् लोके विपरिधावन्ति रक्षितानि स्व-कर्मभिः

Analysis

Word Lemma Parse
धात्रा धातृ pos=n,g=m,c=3,n=s
विहित विधा pos=va,comp=y,f=part
भक्ष्यानि भक्ष्य pos=n,g=n,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
विपरिधावन्ति विपरिधाव् pos=v,p=3,n=p,l=lat
रक्षितानि रक्ष् pos=va,g=n,c=1,n=p,f=part
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p