Original

भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् ।स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥ १७ ॥

Segmented

भोजन-आच्छादने च एव मात्रा पित्रा च संग्रहम् स्व-कृतेन अधिगच्छन्ति लोके न अस्ति अकृतम् पुरा

Analysis

Word Lemma Parse
भोजन भोजन pos=n,comp=y
आच्छादने आच्छादन pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
संग्रहम् संग्रह pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अकृतम् अकृत pos=a,g=n,c=1,n=s
पुरा पुरा pos=i