Original

स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते ।सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥ १६ ॥

Segmented

स्वयम् उत्पद्यते जन्तुः स्वयम् एव विवर्धते सुख-दुःखे तथा मृत्युम् स्वयम् एव अधिगच्छति

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
तथा तथा pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat