Original

स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना ।इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥ १५ ॥

Segmented

स्व-जने न च ते चिन्ता कर्तव्या मोक्ष-बुद्धिना इमे मया विनाभूता भविष्यन्ति कथम् तु इति

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
मोक्ष मोक्ष pos=n,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
इमे इदम् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
विनाभूता विनाभूत pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
कथम् कथम् pos=i
तु तु pos=i
इति इति pos=i