Original

आहारसंचयाश्चैव तथा कीटपिपीलिकाः ।असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥ १४ ॥

Segmented

आहार-संचयाः च एव तथा कीट-पिपीलिकाः असक्ताः सुखिनो लोके सक्ताः च एव विनाशिनः

Analysis

Word Lemma Parse
आहार आहार pos=n,comp=y
संचयाः संचय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
कीट कीट pos=n,comp=y
पिपीलिकाः पिपीलिक pos=n,g=m,c=1,n=p
असक्ताः असक्त pos=a,g=m,c=1,n=p
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
विनाशिनः विनाशिन् pos=a,g=m,c=1,n=p