Original

मुक्ता वीतभया लोके चरन्ति सुखिनो नराः ।सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥ १३ ॥

Segmented

मुक्ता वीत-भयाः लोके चरन्ति सुखिनो नराः सक्त-भावाः विनश्यन्ति नराः तत्र न संशयः

Analysis

Word Lemma Parse
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
वीत वी pos=va,comp=y,f=part
भयाः भय pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
सक्त सञ्ज् pos=va,comp=y,f=part
भावाः भाव pos=n,g=m,c=1,n=p
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
नराः नर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s