Original

एष तावत्समासेन तव संकीर्तितो मया ।मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु ॥ १२ ॥

Segmented

एष तावत् समासेन तव संकीर्तितो मया मोक्ष-अर्थः विस्तरेण अपि भूयो वक्ष्यामि तत् शृणु

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
समासेन समासेन pos=i
तव त्वद् pos=n,g=,c=6,n=s
संकीर्तितो संकीर्तय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अपि अपि pos=i
भूयो भूयस् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot