Original

कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् ।उपपत्त्योपलब्धेषु लाभेषु च समो भव ॥ ११ ॥

Segmented

कृत-कौतूहलः तेषु मुक्तः चर यथासुखम् उपपत्त्या उपलब्धेषु लाभेषु च समो भव

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
कौतूहलः कौतूहल pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=n,c=7,n=p
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
चर चर् pos=v,p=2,n=s,l=lot
यथासुखम् यथासुखम् pos=i
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
उपलब्धेषु उपलभ् pos=va,g=m,c=7,n=p,f=part
लाभेषु लाभ pos=n,g=m,c=7,n=p
pos=i
समो सम pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot