Original

सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् ।इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥ १० ॥

Segmented

स अपत्यः निरपत्यो वा मुक्तः चर यथासुखम् इन्द्रियैः इन्द्रिय-अर्थान् त्वम् अनुभूय यथाविधि

Analysis

Word Lemma Parse
pos=i
अपत्यः अपत्य pos=n,g=m,c=1,n=s
निरपत्यो निरपत्य pos=a,g=m,c=1,n=s
वा वा pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
चर चर् pos=v,p=2,n=s,l=lot
यथासुखम् यथासुखम् pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुभूय अनुभू pos=vi
यथाविधि यथाविधि pos=i