Original

युधिष्ठिर उवाच ।कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः ।नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् नु मुक्तः पृथिवीम् चरेद् अस्मद्विधो नृपः नित्यम् कैः च गुणैः युक्तः सङ्ग-पाशात् विमुच्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
नु नु pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
अस्मद्विधो अस्मद्विध pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
कैः pos=n,g=m,c=3,n=p
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सङ्ग सङ्ग pos=n,comp=y
पाशात् पाश pos=n,g=m,c=5,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat