Original

तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः ।स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे ॥ ९ ॥

Segmented

तान् तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्र-अभिनन्दिनः स्व-शास्त्रैः परितुष्टान् च श्रेयो न उपलभामहे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
विप्रस्थितान् विप्रस्था pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
शास्त्रैः शास्त्र pos=n,g=n,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=2,n=p
स्व स्व pos=a,comp=y
शास्त्रैः शास्त्र pos=n,g=n,c=3,n=p
परितुष्टान् परितुष् pos=va,g=m,c=2,n=p,f=part
pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
उपलभामहे उपलभ् pos=v,p=1,n=p,l=lat