Original

ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः ।यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ॥ ७ ॥

Segmented

ज्ञाने हि एवम् प्रवृत्तिः स्यात् कार्य-अकार्ये विजानतः यत् कार्यम् न व्यवस्यामः तत् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
हि हि pos=i
एवम् एवम् pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कार्य कार्य pos=n,comp=y
अकार्ये अकार्य pos=n,g=n,c=2,n=d
विजानतः विज्ञा pos=va,g=m,c=6,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
व्यवस्यामः व्यवसा pos=v,p=1,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat