Original

भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति ।अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ॥ ६ ॥

Segmented

भवान् एवंविधो ऽस्माकम् संशयम् छेत्तुम् अर्हति अमूढः चिर-मूढानाम् लोक-तत्त्वम् अजानताम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
एवंविधो एवंविध pos=a,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
संशयम् संशय pos=n,g=m,c=2,n=s
छेत्तुम् छिद् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
अमूढः अमूढ pos=a,g=m,c=1,n=s
चिर चिर pos=a,comp=y
मूढानाम् मुह् pos=va,g=m,c=6,n=p,f=part
लोक लोक pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
अजानताम् अजानत् pos=a,g=m,c=6,n=p