Original

एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः ।तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥ ५८ ॥

Segmented

एवम् प्रवर्तमानस्य वृत्तिम् प्रणिधा-आत्मनः तपसा एव इह बहुलम् श्रेयो व्यक्तम् भविष्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रवर्तमानस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
प्रणिधा प्रणिधा pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
इह इह pos=i
बहुलम् बहुल pos=a,g=n,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt