Original

तथाशीला हि राजानः सर्वान्विषयवासिनः ।श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते ॥ ५६ ॥

Segmented

तथा शीलाः हि राजानः सर्वान् विषय-वासिन् श्रेयसा योजयन्ति आशु श्रेयसि प्रत्युपस्थिते

Analysis

Word Lemma Parse
तथा तथा pos=i
शीलाः शील pos=n,g=m,c=1,n=p
हि हि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विषय विषय pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योजयन्ति योजय् pos=v,p=3,n=p,l=lat
आशु आशु pos=i
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
प्रत्युपस्थिते प्रत्युपस्था pos=va,g=n,c=7,n=s,f=part