Original

यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता ।अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ॥ ५५ ॥

Segmented

यत्र राजा धर्म-नित्यः राज्यम् वै पर्युपासिता अपास्य कामान् काम-ईशः वसेत् तत्र अविचारयत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
वै वै pos=i
पर्युपासिता पर्युपासितृ pos=a,g=m,c=1,n=s
अपास्य अपास् pos=vi
कामान् काम pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
ईशः ईश pos=a,g=m,c=1,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s