Original

उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु ।अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ॥ ५४ ॥

Segmented

उपसृष्टेषु अदान्तेषु दुराचारेषु असाधुषु अविनीतेषु लुब्धेषु सु महत् दण्ड-धारणम्

Analysis

Word Lemma Parse
उपसृष्टेषु उपसृज् pos=va,g=m,c=7,n=p,f=part
अदान्तेषु अदान्त pos=a,g=m,c=7,n=p
दुराचारेषु दुराचार pos=a,g=m,c=7,n=p
असाधुषु असाधु pos=a,g=m,c=7,n=p
अविनीतेषु अविनीत pos=a,g=m,c=7,n=p
लुब्धेषु लुभ् pos=va,g=m,c=7,n=p,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
दण्ड दण्ड pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s